आवश्यकायाः मात्रायाः अधिकम्।
Ex. धान्ये आधिक्ये जाते तस्य विदेशविक्रयणं कर्तव्यम्।
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
अधिकता अतिशयः अतिरेकः अतीरेकः आतिशय्यम्
Wordnet:
benউদ্বৃত্ত
gujઅધિક્તા
hinअतिरिक्त भाग
kasگلبہٕ , واریاہ
oriଆଧିକ୍ୟ
panਅਧਿਕਤਾ