नारङ्गस्य त्वक्वर्णसदृशः वर्णः पीतवर्णः यस्मिन् रक्तवर्णाधिक्यम् अस्ति।
Ex. चित्रकारः नारङ्गवर्णेन आलेखयति।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmকমলা
bdखमला गाब
benকমলা রঙ
gujનારંગી
hinनारंगी रंग
kanಕಿತ್ತಳೆ ಬಣ್ಣ
kasگۄسٲنۍ رَنٛگ
malപാടലവര്ണ്ണം
mniꯀꯣꯝꯂꯥꯔꯣꯡ
nepसुन्तले रङ्ग
panਨਾਰੰਗੀ ਰੰਗ
tamஆரஞ்நிறம்
urdنارنگی , نارنگی رنگ