Dictionaries | References

पिङ्गलः

   
Script: Devanagari

पिङ्गलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भैरवरागस्य पुत्रः।   Ex. पिङ्गलस्य गानसमयः प्रातःकाले वर्तते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पिङ्गलरागः
Wordnet:
benপিঙ্গল
gujપિંગલ
hinपिंगल
kasپِنٛگل , پِنٛگل راگ
kokपिंगल
marपिंगल
oriପିଙ୍ଗଳ ରାଗ
panਪਿੰਗਲ
tamபிங்கல்
urdپنگل , پنگل راج
 noun  एकः अनुचरः ।   Ex. पिङ्गलः शिवस्य अनुचरः अस्ति
 noun  एकः अनुचरः ।   Ex. पिङ्गलः सूर्यस्य अनुचरः अस्ति
 noun  एकः दानवः ।   Ex. पिङ्गलस्य उल्लेखः कथासरित्सागरे वर्तते
 noun  एकः यक्षः ।   Ex. पिङ्गलस्य उल्लेखः महाभारते वर्तते
 noun  एका जातिः ।   Ex. पिङ्गलस्य उल्लेखः मार्कण्डेयपुराणे वर्तते
 noun  संवत्सरविशेषः ।   Ex. पिङ्गलः बृहस्पतेः षष्टिसंवत्सरेषु 51संवत्सरः
 noun  कोशविशेषः ।   Ex. पिङ्गलस्य उल्लेखः जैन साहित्ये वर्तते
 noun  अत्यन्तं रक्तवर्णीयम् ।   Ex. पिङ्गलं वस्त्रं भवतः उपरि बहु शोभते ।
MODIFIES NOUN:
वस्तुः
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
पिञ्जरः रक्तवर्णः
 noun  अत्यन्तं रक्तवर्णीयम् ।   Ex. तेषां पाटलानां पिङ्गलः आकर्षकं वर्तते ।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पिञ्जरः रक्तवर्णः
Wordnet:
benরক্তবর্ণ
gujરક્તવર્ણ
hinरक्तवर्ण
kasشوخ وۄزُل رَنٛگ
kokरक्तवर्ण
oriଲାଲବର୍ଣ୍ଣ
urdقرمزی رنگ , ارغوانی
   See : कपिलः, उत्तालः, नकुलः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP