Dictionaries | References

प्रवहः

   
Script: Devanagari

प्रवहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ग्रहगतिकारकेषु सप्तपवनेषु एकः ।   Ex. महाभारते हरिवंशे प्रवहः उल्लिखितः दृश्यते
 noun  सप्ताग्निजिव्हासु एका ।   Ex. कोशे प्रवहः वर्णितः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP