एकः बृहत् स्थूलः दण्डः।
Ex. राकेशः लगुडस्य प्रहारेण आम्रं निपातयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinलबेदा
malവലിയ തോട്ടി
oriବଡ଼ ବାଡ଼ି
panਤੈਂਬੜ
tamபருத்த தடி
urdلبیدا , سونٹا , لٹھ ,
काष्ठादीनां खण्डः।
Ex. बालकाः उद्याने लगुडेन आम्रान् अवचिन्वन्ति।
HYPONYMY:
स्तोभः मकुरः ध्वजयष्टिः लगुडः विजयादण्डः दण्डः युगकीलकम्
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
वेत्रम् यष्टिका शम्या
Wordnet:
asmলাঠী
bdदान्दा
benডাণ্ডা
gujડંડા
hinडंडा
kanಕೋಲು
kasڈَنٛڈٕ
kokबडी
marकाठी
nepटाँगो
oriବତା
panਡੰਡਾ
tamகழி
telకర్ర
urdڈنڈا , لاٹھی