-
उत्पादक
-
उत्पादक
-
adj
-
PRODUCTIVE , a.
(Fruitful) फलदः -दा -दं, फलप्रदः -दा -दं, फलदायी-यिनी -यि (न्), फलदायकः -का -कं, फलोत्पादकः -का -कं, फलवान्-वती -वत् (त्), बहुफलः -ला -लं, सफलः &c., अबन्ध्यः -न्ध्या -न्ध्यं,बहुप्रसवः -वा -वं, सावकः &c. See FRUITFUL, PRODUCING. —
(Causing, effective of) उत्पादकः -का -कं, जनकः &c., कारकः&c., करः -रा -री -रं, कारी -रिणी &c., निष्पादकः &c., सम्पादकः&c., प्रतिपादकः &c., साधकः -का -कं, आवहः -हा -हं; productive of wealth,’ अर्थोत्पादकः &c., अर्थावहः -हा -हं; ‘of satisfaction, तृप्तिजनकः -का -कं. —
(Lucrative) लाभदः -दा -दं, लाभकरः -रा -रं,फलावहः &c.
Site Search
Input language: