तन्त्रशास्त्रे वर्तमाना क्रिया यस्मिन् एकैकम् अक्षरं पठित्वा हृदयादीनि स्पृश्यते।
Ex. सः अक्षरन्यासं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅক্ষরন্যাস
gujઅક્ષરન્યાસ
hinअक्षरन्यास
kokअक्षरमंत्र
malഅക്ഷരാന്യാസം
oriଅକ୍ଷରନ୍ୟାସ
panਅੱਖਰਨਿਆਸ
tamஅக்ஷரன்யாஸ்
telఅక్షరన్యాసం
urdاکشرنیاس