Dictionaries | References

अक्षवृक्षाः

   
Script: Devanagari

अक्षवृक्षाः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वन्यौषधिवृक्षः यस्य फलानि त्रिफला इत्याख्यया आयुर्वेदीये औषधे उपयुज्यन्ते।   Ex. अस्मिन् वने बहवः अक्षाः सन्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kokरिट्याचो रूख
malതാന്നി മരം
mniꯕꯍꯦꯔꯥ
telతాండ్ర చెట్టు
urdبہِیڑہ , بہِیڑ , بہیرا , برا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP