पर्वतोत्पन्नपीलुवृक्षस्य फलं यद् मधुरम् अस्ति।
Ex. अक्षोटस्य आवरणं कठिनम् अस्ति।
HOLO COMPONENT OBJECT:
आखोटः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
अक्षोडः आक्षोडः आक्षोटः कन्दरालः
Wordnet:
kanಅಖರೋಟ್
kasڈوٗن
malഅകരോട്ട്
mniꯍꯩꯖꯨꯒꯥꯡ
nepओखर
oriଅଖରୋଟ
tamஅக்ரோட்டுக் பருப்பு
telఆక్రోట్పండు