अष्टादशपुराणेषु अष्टमं पुराणम्
Ex. वसिष्ठः अग्नेः अग्निपुराणं प्राप्तवान्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅগ্নিপুরাণ
gujઅગ્નિપુરાણ
hinअग्निपुराण
kasاَگنی پُران
kokअग्नीपुराण
malഅഗ്നിപുരാണം
marअग्निपुराण
oriଅଗ୍ନିପୁରାଣ
panਅਗਨੀਪੁਰਾਣ
tamஅக்னிபுராணம்
urdاگنی پوران , آگنیہ