Dictionaries | References

अग्निबाणः

   
Script: Devanagari

अग्निबाणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रस्फोटप्रकारः यः गगनं गत्वा स्फोटति।   Ex. दीपोत्सवे अस्माभिः अग्निबाणाः भग्नाः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmৰকেট
bdरकेट
benরকেট
gujરોકેટ
hinरॉकेट
kanರಾಕೆಟ್
kasراکیٹ
kokबाण
malറോക്കറ്റ്
mniꯔꯣꯀꯦꯠ
nepरकेट
oriହାବିଳି
panਆਤਿਸ਼ਬਾਜੀ
tamஇராக்கெட்
telరాకెట్
urdراکٹ
 noun  प्राचीनकाले प्रयुज्यमानः सः बाणः येन अग्नेः वर्षावः भवति स्म।   Ex. पुराणकाले योद्धारः अग्निबाणेन अपि अयुद्ध्यन्त।
ONTOLOGY:
पौराणिक वस्तु (Mythological)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅগ্নিবাণ
gujઅગ્નિબાણ
hinअग्निबाण
kanಅಗ್ನಿಬಾಣ
kasاَگنی بان
kokअग्निबाण
malഅഗ്നിബാണം
marअग्निबाण
oriଅଗ୍ନିବାଣ
tamஅக்னிபானம்
telఅగ్నిబాణం
urdآتشیں تیر
   See : क्षेपणी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP