Dictionaries | References

अङ्कलक्षणम्

   
Script: Devanagari

अङ्कलक्षणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  केनचित् समवायविशेषेन विनिर्मिताय उत्पादनाय दत्तं नाम ।   Ex. प्रत्येकं समवायः विपण्यां नूतनानि अङ्कलक्षणानि आनयति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benব্যান্ড
gujબ્રાંડ
hinब्रैंड
kanಬ್ರಾಂಡ್
kasبرٛینٛڈ
kokउत्पादन चिन्न
marब्रँड
oriବ୍ରାଣ୍ଡ
panਬਰਾਂਡ
urdبرانڈ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP