कस्यापि परिक्षायाः परिणामरूपेण अङ्केषु जाता वृद्धिः ।
Ex. अङ्कवृद्धेः अनन्तरं सः कक्षायां प्रथमस्थाने अस्ति ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinअंकवृद्धि
kanಅಂಕ ಹೆಚ್ಚಳಿಕೆ
kokआंकड्यांत वाड
marगुणवाढ