Dictionaries | References

अटकापात्रम्

   
Script: Devanagari

अटकापात्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् मृद्पात्रं यस्मिन् जगन्नाथपुरीनगरे मन्दिरस्य द्वारे भोजनं पचन्ति।   Ex. अटकापात्रम् बृहद् अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benআটকে
gujઅટકા
kasاُٹکا
malഅടകാ
mniꯑꯇꯀꯥ
oriବାଇହାଣ୍ଡି
panਅਟਕਾ
telఅటక

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP