Dictionaries | References

अदर्शनम्

   { adarśanam }
Script: Devanagari

अदर्शनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अदर्शनम् [adarśanam]   1 Not seeing, non-vision; absence, not being seen तमाहितौत्सुक्यमदर्शनेन [R.2.73;] अन्तर्धौ येनादर्शन- मिच्छति [P.I.4.28] the person whose sight one wishes to avoid; ˚नं गतः [Pt.2;] ˚नीभूतः [Pt.]
   become invisible; अस्य ˚नं गत्वा Pt.2 going out of his sight, beyond the reach of vision; सा चात्यन्तमदर्शनं नयनयोर्याता [V.4.9.] lost to view, become invisible.
   Neglect, or failure to see; ब्राह्मणादर्शनेन च [Ms.1.43.]
   (Gram.) Disappearance, elision, omission; अदर्शनं लोपः [P.I.1.6.]
   Non-mention, non-assertion; दर्शनादर्शनयोश्च दर्शनं प्रमाणम् । ŚB. on [MS.1.7.36.]
   Ignorance; अदर्शनादापतिताः पुनश्चादर्शनं गताः [Mb.11.2.13.]

अदर्शनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्रियाविशेषः सहसा अन्तर्धानम्   Ex. अदर्शनञ्च ते वीर भूयो मां तापयिष्यति
HYPONYMY:
अन्तर्धा
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अदृश्यता अदृश्यं अपवासः तिरोहितत्वम् अन्तर्धिः तिरोहितता लुप्तता अन्तर्धानम् तिरोभावः लोपः तिरोधानम् ढक्का ज्यानि निम्लुक्तिः
Wordnet:
asmঅদৃশ্যতা
benঅদৃশতা
gujઅદૃશ્યતા
hinअदृश्यता
kanಕಾಣಿಸದಿರುವುದು
malഅദൃശ്യമാകല്‍
marअदृश्यपणा
mniꯎꯕꯐꯡꯗꯕ
nepअदृश्यता
oriଅଦୃଶ୍ୟତା
panਅਦ੍ਰਿਸ਼ਤਾ
tamகண்ணுக்கு புலப்படாதது
telఅదృశ్యం
urdگم شدگی
   See : अदृश्यता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP