Dictionaries | References

अधःपातः

   
Script: Devanagari

अधःपातः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उत्तमस्याः अवस्थायाः अधमावस्थां प्रति गमनम्।   Ex. इत्यस्मात् अधिकः कस्यापि जीवनस्य अधःपातः न भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अवनतिं प्रति गमनस्य अवस्था भावो वा।   Ex. तस्य अधःपातस्य कारणं मद्यम् अस्ति।
Wordnet:
mniꯃꯔꯥꯏ꯭ꯆꯥꯏꯊꯔꯛꯄ
urdزوال , عدم ترقی , ڈھلان , سست رفتاری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP