Dictionaries | References

अधिकारितन्त्रम्

   
Script: Devanagari

अधिकारितन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शासनस्य सा रीतिः यस्यां राज्यस्य अधिकारपदस्थाः कर्मकराः उत्तरदायिनः सन्ति।   Ex. अधिकारितन्त्रम् समाजस्य उन्नत्याम् अवरोधः अस्ति।
ONTOLOGY:
सामाजिक अवस्था (Social State)अवस्था (State)संज्ञा (Noun)
Wordnet:
asmআমোলাতন্ত্র
bdआमोलखान्थि
benআমলাতন্ত্র
gujનોકરશાહી
hinनौकरशाही
kanನೌಕರಶಾಹಿ
kasنوکَرٲزی
kokनोकरशाय
malഉദ്യോഗസ്ഥഭരണം
marनोकरशाही
mniꯂꯣꯏꯁꯪ꯭ꯄꯊꯥꯞ꯭ꯅꯥꯏꯕ꯭ꯂꯩꯉꯥꯛ
nepनोकरसाही
oriଅମଲାତନ୍ତ୍ର
panਨੌਕਰਸ਼ਾਹੀ
tamஅதிகார வர்க்கம் நடத்தும் ஆட்சிமுறை
telనిరంకుశ అధికార వర్గ ప్రభుత్వం
urdنوکرشاہی
 noun  तत् तन्त्रं यस्मिन् स्वेच्छाचारस्य आधारेण कार्यादयः अशृङ्खलाबद्धरीत्या अवरुद्धः अथवा यस्य कार्यस्य पूर्णता काले न जाता वा सा शासनप्रणाली या अपेक्षितात् कालात् अधिकं कालं गृह्णाति ।   Ex. नैकासु महत्त्वपूर्णासु योजनासु अधिकारितन्त्रस्य दुष्प्रभावः जायते ।
ONTOLOGY:
सामाजिक अवस्था (Social State)अवस्था (State)संज्ञा (Noun)
Wordnet:
benলালফিতেতন্ত্র
gujતુમારશાહી
hinलालफीताशाही
oriନାଲିଫିତା
urdلال فیتہ شاہی , دفترشاہی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP