Dictionaries | References

अधिष्ठानम्

   { adhiṣṭhānam }
Script: Devanagari

अधिष्ठानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अधिष्ठानम् [adhiṣṭhānam]   [अधि-स्था-ल्युट्]
   Standing or being near, being at hand, approach (सन्निधि); अत्राधिष्ठानं कुरु take a seat here.
   Resting upon, occupying, inhabiting, dwelling in, locating oneself in; प्राणाधिष्ठानं देहस्य &c.
   A position, site, basis, seat; त्र्यधिष्ठानस्य देहिनः [Ms.12.4;] इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते [Bg.3.4,] 18.14 the seat (of that desire.)
   Residence, abode; नगरं राजाधिष्ठानम् [Pt.1.;] so धर्म˚; a place, locality, town; सर्वाविनयाधिष्ठानतां गच्छन्ति [K.16;] कस्मिंश्चिदधिष्ठाने in a certain place.
   Authority, power, power of control, presiding over; अनधिष्ठानम् [H.3.83.] lose of position, dimissal from a post (of authority); समर्थस्त्वमिमं जेतुमधिष्ठानपराक्रमैः Rām.; ययेह अश्वैर्युक्तो रथः सार- थिनाऽधिष्ठितः प्रवर्तते तथा आत्माधिष्ठानाच्छरीरम् Gaudapāda; महाश्वेताकृताच्च सत्याधिष्ठानात् [K.346] appeal or reference to truth.
   Government, dominion.
   A wheel (of a car &c.) अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती [Mb.8.34.34;] 5.178.74.
   A precedent, prescribed rule.
   A benediction. cf. अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । [Nm.]
   Destruction (?); अमित्राणामधिष्ठानाद्वधाद् दुर्योधनस्य च । भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ [Mb.9.61.14.]
   Couch, seat, bed; साधिष्ठानानि सर्वशः [Rām.6.75.19.]
   A butt (for an allurement.) तस्माद् ब्राह्ममधिष्ठानं कृत्वा कार्ये चतुर्विधे । [Kau.A.1.1.] -Comp.
-अधिकरणम्   Municipal Board. (अधिष्ठान = city; अधिकरण = court and office of administration) EI,XV, [p.143;] XVII. p. 193 f; XX, [pp.61] ff.
-शरीरम्   A body which forms the medium between the subtle and the gross body.

अधिष्ठानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचन देशस्य वा कस्याश्चन जात्याः भरणाय पोषणाय वर्धनाय रक्षणाय वा स्थापितः अधिकारः।   Ex. राजा नन्दः अधिष्ठानस्य मदेन अनाचारम् आरब्धवान्।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdखुंथायमोन्थाय
benরাজশক্তি
gujરાજસત્તા
hinराजसत्ता
kokराजसत्ता
malരാജ്യാധികാരം
marराजसत्ता
mniꯅꯤꯡꯊꯧꯒꯤ꯭ꯁꯛꯇꯤ
oriରାଜସତ୍ତା
panਰਾਜਸੱਤਾ
tamஅரசு அதிகாரம்
telరాజ్యాధికారం
urdشاہی حکومت , بادشاہی
 noun  यात्राकालिनं निवासस्थानम्।   Ex. सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmজিৰণি ঠাই
bdजिराय जायगा
benগন্তব্যস্থল
gujપડાવ
hinपड़ाव
kanತಂಗುವ ಸ್ಥಳ
kasٹھِکانہٕ
kokतळ
malവിശ്രമതാവളം
marमुक्काम
mniꯂꯟꯗꯟꯐꯝ
oriରହଣି ସ୍ଥାନ
telమజిలీ
urdپڑاؤ , ٹھکانہ , مقام
   See : अधिवासः, आधारः, संस्थानम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP