Dictionaries | References

अनुमानम्

   { anumānam }
Script: Devanagari

अनुमानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अनुमानम् [anumānam]   1 Inferring as the instrument of an अनुमिति, conclusion; from given premises; an inference, conclusion, one of the four means of obtaining knowledge according to the [Nyāya system] ; (अनुमितिकरणमनुमानं तच्च धूमो वह्निव्याप्य इति व्याप्तिज्ञानम्. It is of two kinds स्वार्था- नुमानम् & परार्थानुमानम्); प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ [Ms.12.15.]
   A guess, conjecture, sign to know; इङ्गितैरनुमानैश्च मया ज्ञैया भविष्यति [Rām.]
   Analogy, similarity; आत्मनो हृदयानुमानेन प्रेक्षसे Ś.5 you judge (of others) by the analogy of your own heart; स्वानुमानात्कादम्बरीमुत्प्रेक्ष्य [K.35.]
   (In Rhet.) A figure which consists in a notion, expressed in a peculiarly striking manner, of a thing established by proof; [S. D.711;] यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः । तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये ॥ अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः [K. P.1.] -Comp.
-उक्ति  f. f. reasoning; logical inference.

अनुमानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
   See : तर्कम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP