सङ्गीतशास्त्रे तृतीयस्य स्वरस्य भेदविशेषः।
Ex. सङ्गीतज्ज्ञः अन्तर्गान्धारं ज्ञापयति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benকোমলগান্ধার
gujઅંતર્ગાંધાર
hinअंतर्गांधार
kokअंतर्गांधार
oriଅନ୍ତର୍ଗାନ୍ଧାର
urdانترگاندھار