Dictionaries | References

अन्तर्गान्धारः

   
Script: Devanagari

अन्तर्गान्धारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सङ्गीतशास्त्रे तृतीयस्य स्वरस्य भेदविशेषः।   Ex. सङ्गीतज्ज्ञः अन्तर्गान्धारं ज्ञापयति।
ATTRIBUTES:
अपरूप
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকোমলগান্ধার
gujઅંતર્ગાંધાર
hinअंतर्गांधार
kokअंतर्गांधार
oriଅନ୍ତର୍ଗାନ୍ଧାର
urdانترگاندھار

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP