यद् कृत्वा ब्राह्मणः अपात्रः भवति तत् कर्म।
Ex. मद्यमांसादीनां सेवनम् अपात्रकृत्या भवति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅপাত্রীকরণ
gujઅપાત્રીકરણ
hinअपात्रीकरण
mniꯃꯇꯤꯛ꯭ꯆꯥꯗꯕ꯭ꯕꯔ꯭ꯥꯝꯍꯟ
oriଅପାତ୍ରୀକରଣ
panਅਪਾਤਰੀਕਰਣ
urdنااہل , غیرمستحق