Dictionaries | References

अभिघातविज्ञानम्

   
Script: Devanagari

अभिघातविज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चिकित्साविज्ञानस्य सा शाखा यस्यां दुर्घटनायां जातानां क्षतानाम् शल्यस्य उपचाराः निहिताः सन्ति।   Ex. अभिघातविज्ञाने दुर्घटनाग्रस्तस्य मनुष्यस्य शल्यचिकित्सायाः विषये विस्तृतं कथनं भवति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅভিঘাত বিজ্ঞান
gujઅભિઘાત વિજ્ઞાન
hinअभिघात विज्ञान
oriଅଭିଧାନ ବିଜ୍ଞାନ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP