विशिष्टस्य तत्त्वस्य प्रचारार्थं क्रियमाणानि कार्याणि।
Ex. सः अभियानस्य समर्थकः अस्ति।
HYPONYMY:
खालिस्तान अभियानम्
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कञ्चित् महत्वपूर्णं कार्यं सम्पादयितुं प्रवर्तमानः उपक्रमः।
Ex. जनान् साक्षरं कर्तुं सर्वकारेण साक्षरतायाः अभियानम् आचर्यते।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अन्यथावृत्तिकरणस्य प्रयत्नम्।
Ex. यदा शासनेन ईक्षोः कार्यशाला पिधत्ता तदा कृषकैः अभियानं कृतम्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯌꯥꯅꯤꯡꯗꯕ꯭ꯎꯠꯄꯒꯤ꯭ꯊꯧꯑꯣꯡ
urdاحتجاج , ہنگامہ , تحریک