Dictionaries | References

अभियानम्

   { abhiyānam }
Script: Devanagari

अभियानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अभियानम् [abhiyānam]   1 approaching.
   marching against, attack, assault; सीता श्रुत्वाभियानं मे आशामेष्यति जीविते [Rām.6.4.4;] असहन्तोऽभियानं तच्छाल्वराजस्य कौरव [Mb.3.] 16.9. रणाभियानेन Dk.1 marching out for battle.

अभियानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशिष्टस्य तत्त्वस्य प्रचारार्थं क्रियमाणानि कार्याणि।   Ex. सः अभियानस्य समर्थकः अस्ति।
HYPONYMY:
खालिस्तान अभियानम्
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdتحریک , مہم
 noun  कञ्चित् महत्वपूर्णं कार्यं सम्पादयितुं प्रवर्तमानः उपक्रमः।   Ex. जनान् साक्षरं कर्तुं सर्वकारेण साक्षरतायाः अभियानम् आचर्यते।
HYPONYMY:
सर्व शिक्षा अभियानम्
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अन्यथावृत्तिकरणस्य प्रयत्नम्।   Ex. यदा शासनेन ईक्षोः कार्यशाला पिधत्ता तदा कृषकैः अभियानं कृतम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasہرتال , تحریٖک
mniꯌꯥꯅꯤꯡꯗꯕ꯭ꯎꯠꯄꯒꯤ꯭ꯊꯧꯑꯣꯡ
urdاحتجاج , ہنگامہ , تحریک

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP