Dictionaries | References

अमरवल्लरी

   
Script: Devanagari

अमरवल्लरी

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : अमरबेल

अमरवल्लरी

A Sanskrit English Dictionary | Sanskrit  English |   | 
अ-मर—वल्लरी  f. f. the plant Cassyta Filiformis Lin, [L.]
ROOTS:
मर वल्लरी

अमरवल्लरी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हठयोगे सहस्रारस्य तद्रूपं यस्मिन् यदा कुण्डलिनीशक्तिः ब्रह्मरन्ध्रं प्रविशति तदा तस्मिन् अमृतं प्रवहति इति मन्यन्ते ।   Ex. विरलाः योगिनः अमरवल्लीम् अनुभवितुं शक्नुवन्ति ।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
Wordnet:
malഅപവാദം
   See : अमरवल्ली

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP