आकाररहितः।
Ex. अमूर्तानां भावानां विचाराणां च प्रकटीकरणं सरलं नास्ति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यः आकारविहीनः।
Ex. कबीरः अमूर्तस्य ईश्वरस्य पूजकः आसीत्।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
kasشَکلہِ صوٗرتہِ روٚس
mniꯃꯁꯛ ꯃꯑꯣꯡ꯭ꯂꯩꯇꯕ
urdبےہیت , بےصورت , بےپیکر , غیرمرئی