Dictionaries | References

अर्थान्तरता

   
Script: Devanagari

अर्थान्तरता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कृति-गुण काल अवस्थादीन् अनुसृत्य निर्धारितया शब्दार्थानां विरुद्धार्थतया शब्देषु जायमानः सम्बन्धः।   Ex. पुत्रः तथापुत्री अनयोर्मध्ये निशा तथादिवसः अनयोर्द्वयोर्मध्ये यः सम्बन्धः अस्ति सः अर्थान्तरता अस्ति।
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP