Dictionaries | References

अर्धगुञ्जः

   
Script: Devanagari

अर्धगुञ्जः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कश्चन मापकविशेषः यः गुञ्जस्य अर्धपरिमितं भवति ।   Ex. लवङ्गम् इदम् अर्धगुञ्जं यावत् अस्ति
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP