Dictionaries | References अ अलिङ्ग { aliṅga } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अलिङ्ग हिन्दी (hindi) WN | Hindi Hindi | | see : अलिंग, अलिंग, अलिंग, अलिंग Rate this meaning Thank you! 👍 अलिङ्ग A Sanskrit English Dictionary | Sanskrit English | | अ-लिङ्ग n. n. absence of marks Comm. on [Nyāyad.] ROOTS:अ लिङ्गअ-लिङ्ग mfn. (mfn.) having no marks, [Nir.] ; [MuṇḍUp. &c.] ROOTS:अ लिङ्ग (in gr.) having no gender. Rate this meaning Thank you! 👍 अलिङ्ग The Practical Sanskrit-English Dictionary | Sanskrit English | | अलिङ्ग [aliṅga] a. having no characteristic marks, having no marks; said of the supreme being; एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम् [Bhāg.1.6.26.] अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च Kaṭh.6.8. having bad marks. (In gram.) having no gender;-ङ्गः An epithet of the supreme being; अलिङ्गात्प्रकृतिर्लिङ्गै- रुपालभ्यति सात्मजैः [Mb.12.35.26.] -ङ्गम् absence of marks. Rate this meaning Thank you! 👍 अलिङ्ग संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adjective लिङ्गरहितः।(स्त्रीत्वपुरुषत्वयोः चिह्नेन अथवा अन्येन चिह्नेन रहितः) Ex. अलिङ्गात् शिवात् पञ्च ज्ञानेन्द्रियणि पञ्च कर्मेन्द्रियाणि पञ्च महाभूताः मनस् स्थूलं सूक्ष्मं च जगत् इत्यादीनि उत्पद्यन्ते। MODIFIES NOUN:वस्तुः प्राणी ONTOLOGY:अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)Wordnet:benঅলিঙ্গ gujઅલિંગ hinअलिंग kanಅಲಿಂಗ kokअलिंगी malലിംഗരഹിതനായ oriଲିଙ୍ଗହୀନ panਅਲਿੰਗ tamபால்வேறுபாடில்லாத telఅలింగమైన urdجنسی علامت سےعاری , عدم جنسی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP