राक्षसविशेषः यस्य वर्णनं महाभारते प्राप्यते।
Ex. महाभारतस्य युद्धे अलम्बुषः कौरवाणां सहायकः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benঅলম্বস
hinअलम्बस
kokअलंबस
marअलम्बस
oriଅଲମ୍ବସ
राक्षसविशेषः यः कौरवाणां सहायकः आसीत्।
Ex. घटोत्कचः अल्मबुषं जघान।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benঅলম্বুষ
gujઅલંબુષ
kasالنٛبُش
kokअलंबूष
malഅലംബുഷ്
marअलंबुष
oriଅଳଂବୁଷ
panਅਲੰਬੁਸ਼
tamஅலம்புஸ்
urdالمُبس