Dictionaries | References

अवतृ

   { avatṛ }
Script: Devanagari

अवतृ

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अवतृ [avatṛ]   1 [P.]
   To descend, alight, come down; रथा- दवततार च [R.1.54,13.68;] वसन् ददर्शावतरन्तमम्बरात् [Śi.1.] 1; यमुनातटमवतीर्णः [Pt.1;] मेघपदवीमवतीर्णौ स्वः [Ś.7;] कदैतदवत- रिष्यति चक्रं मस्तकात् [Pt.5;] (fig. also) इति मतिरेव न बोध- पदवीमवतरति [K.289] fails to see; वागेव मे नाभिधेयविषयमव- तरति त्रपया 151 I eannot speak for very shame.
   To flow or run into, discharge contents, join (as a river); सागरं वर्जयित्वा कुत्र वा महानद्यवतरति [Ś.3;] see अवतीर्ण also.
   To enter, to enter into, to come to; अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्येव [M.1.22;] [Śi.9.32;] त्वदीयं देशमवतीर्य [M.5.]
   To begin, commence; अवतरतु भवान् [Dk.152;] तत्प्रेयसीमाहूय सङ्गीतकमवतरामि [Dhūrt.1.]
   To present oneself, appear forth, come; प्रसभमवततार चित्तजन्मा [Ki. 1.17.]
   To discend (as a deity) into the world in the form of a mortal; शापावतीर्ण [Ks.2.21;] मुनिकन्या च सा शापात्तस्यां जाताववातरत् 2.31; [Rāj. T.1.13;5.66;] विष्णु रेवावतीर्णोऽसौ [Mārk. P.]
   To get over, subdue, conquer; अवतीर्णोऽस्मि यद्रोगमतिदुस्तरम् [Ks.21.194;] अव तस्य बलं तिर [Rv.1.133.5.]
   To cross over; त्वयावतीर्णोर्ण उताप्तकामः [Bhāg.3.24.34.] -Caus.
   To cause to descend, bring or fetch down; मार्गे कथंचिदवतार्य [Mu.3.9;] स्थात्, वृक्षात्, शूलाग्रात् &c.
   To take down, put or set down अवतारय सलिलसमीपम् [K.38;] मात्रां कक्षान्तरादवतार्य [Pt.1;] स्वभुजादव- तारिता [R.1.34;] अवतार्यतां रथः [V.1.]
   To take off, remove, withdraw, put aside; स्वगात्रादवतार्य भूषणानि ---25--- अथाङ्गराजादवतार्य चक्षुः [R.6.3,] अथोरुदेशादवतार्य पादम् [Ku.3.11,] [Śi.9.36.]
   To bring downwards.
   To bend down.
   To introduce, set a-going, make current, begin; तेन विद्यावतारिता [Rāj. T.4.485;] तत्र तया सत्रेऽवतारिते 2.58.

अवतृ

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  उपरि वर्तमानस्य वस्तुनः अधोदिशं हरणानुकूलः व्यापारः।   Ex. मोहनः यानात् भारम् अवतरति।
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  अधःस्थानसंयोगानुकूलव्यापारः।   Ex. विमानं धराम् अवतरति।
HYPERNYMY:
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
   see : आमुच्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP