हन्तुम् अनर्हः।
Ex. अवध्यानां पशूनां बलिं न दद्यात्।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmঅবধ্য
bdबुथारथावि
benঅবধ্য
gujઅબધ્ય
hinअवध्य
kanವಧಿಸಲಾಗದ
kokअबध्य
malവധത്തിനര്ഹമല്ലാത്ത
marअवध्य
mniꯍꯥꯠꯄ꯭ꯌꯥꯗꯕ
nepअबध्य
oriଅବଧ୍ୟ
panਨਾ ਮਾਰਨ ਯੋਗ
tamகொல்லத்தகாத
telవధించరాని
urdغیرآختے , غیرخصی