लेहनस्य वस्तु।
Ex. मध्वादयः अवलेहाः सन्ति।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
मिष्टं तथा च घनं भेषजं यद् लेह्यते।
Ex. एषः डाबर इत्यस्य समुदायस्य अवलेहः अस्ति।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujઅવલેહ
hinअवलेह
kanಲೇಹ್ಯ
kokचाटण
malലേഹ്യം
marचाटण
oriଅବଲେହ
panਚਟਣੀ
tamஇனிப்பு லேகியம்
telనాకితేనే ఔషధం
urdمعجون