Dictionaries | References

अवसथः

   
Script: Devanagari

अवसथः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् स्थानं यत्र केचन जनाः गृहं निर्मिय वसन्ति।   Ex. गणेशपूजार्थे अवसथस्य जनाः सम्मिलिताः।
HYPONYMY:
ग्रामः उपनिवेश पुरार्द्धविस्तरः सहनिवासः कुलालविभागः स्वर्णकारविभागः तक्षकविभागः शौण्डिकविभागः रजकविभागः
MERO MEMBER COLLECTION:
आरोग्यशाला गृहम् विद्यालयः
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmবস্তি
bdबस्ति
benবস্তি
gujબસ્તી
hinकॉलोनी
kanನೆಲೆಗೊಳಿಸುವುದು
kasعلاقہٕ
kokगांव
malകോളനി
marवसाहत
mniꯂꯩꯀꯥꯏꯁꯤ
nepबस्ती
oriବସ୍ତି
panਬਸਤੀ
telవీది
urdبستی , آبادی , کالونی , آشیانہ , قصبہ , شہر , گاؤں
   See : विद्यालयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP