जलूकादिद्वारा शरीरात् रक्तनिष्कासनस्य क्रिया ।
Ex. जीर्णव्रणानां चिकित्सासु अवसेचनं प्रसिद्धम् अस्ति ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
औषधादिद्वारा रोगिणः शरीरात् स्वेदस्य निष्कासनक्रिया ।
Ex. अवसेचनेन ज्वरः निर्गतः भवति ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)