आधिकारिकरूपेण साधिकारान् जनान् आहूय तान् शस्त्रसज्जान् करणस्य तान् स्थापनस्य वा क्रिया ।
Ex. आक्रमणस्य स्थितौ देशस्य सुरक्षायै कदाचित् अवाप्तेः आवश्यकता भवति ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
आधिकारिकरूपेण अधिकारपूर्वकम् आदायं, करं, शुल्कम् इत्यादिरूपेण क्षेत्रकरस्य आहरणस्य क्रिया ।
Ex. युद्धसमये अवाप्तेः आवश्यकता आसीत् ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benজোর করে করগ্রহণ
gujઅવાપ્તિ
oriଅବାପ୍ତି