मौर्यवंशीयः प्रसिद्धः राजा यः बिन्दुसारस्य पुत्रः आसीत्।
Ex. कलिङ्गयुद्धात् अनन्तरं अशोकेन बौद्धधर्मः स्वीकृतः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmঅশোক
bdमहाराजा अशक
benঅশোক
gujઅશોક
hinअशोक
kanಅಶೋಕ
kasاَشوک
kokअशोक
malഅശോകന്
oriଅଶୋକ
urdاشوک , سمراٹ اشوک
स्वनामख्यातवृक्षविशेषः यः सदा हरितः अस्ति।
Ex. अशोकः भारते सर्वत्र दृश्यते।
HOLO MEMBER COLLECTION:
अशोकवाटिका
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
शोकनाशः विशोकः वञ्जुलद्रुमः वञ्जलः मधुपुष्पः अपशोकः कङ्केल्लिः केलिकः रक्तपल्लवः चित्रः विचित्रः कर्णपूरः सुभगः दोहली ताम्रपल्लवः रोगितरुः हेमपुष्पः रामा वामाङ्गिघातनः पिण्डीपुष्पः नटः पल्लवद्रुः
Wordnet:
benঅশোক
gujઆસોપાલવ
hinअशोक
kanಅಶೋಕ
kokअशोक
malഅശോകം
marअशोक
oriଅଶୋକ ବୃକ୍ଷ
panਅਸ਼ੋਕ
tamஅசோக மரம்
telఅశోక చెట్టు
urdاشوک