वर्तमानदिनसम्बन्धिमात्रम्।
Ex. अश्वस्तनस्य मनुष्यस्य कापि चिन्ता न भवति।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
भविष्याय यः सञ्चयं न करोति सः ।
Ex. अश्वस्तनस्य व्यक्तेः चोरभयं न भवति ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यः श्वस्तनाय न किमपि रक्षति सः ।
Ex. अधिकांशजीवाः अश्वस्तनाः भवन्ति ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)