Dictionaries | References

अष्टपदः

   
Script: Devanagari

अष्टपदः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अष्टौ पदानि यस्मिन् गीते अस्ति तत् ।   Ex. तस्य गीतकारस्य अष्टपदं बहु प्रचलित जातम् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅষ্টপদী
gujઅષ્ટપદી
hinअष्टपदी
kokअश्टपदी
oriଅଷ୍ଟପଦୀ
urdاشٹ پدی
   See : अष्टपदम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP