Dictionaries | References

असंयोगः

   
Script: Devanagari

असंयोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  संयोगस्य सुयोगस्य वा अभावः ।   Ex. एषः कश्चन असंयोगः एव आसीत् यत् सः समयेन साक्षात्कारार्थं प्राप्तुं न शक्तवान् ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
 noun  योगस्य अभावः ।   Ex. मह्यम् असंयोगः सर्वदा दुःखं जनयति ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
benঅসংযোগ
gujઅસંયોગ
hinअसंयोग
kokअसंयोग
oriଅସଂଯୋଗ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP