-
दुराराध्य
-
Implacable,a.
अहार्य, अचल, अशाम्य, अशमनीय, अतोषणीय, अनाराध्य, अप्रसाद्य, असांत्वनीय.
-
कट्टा
-
IMPLACABLE , a.
अशाम्यः -म्या -म्यं, अतोषणीयः -या -यं, अशमनीयः-या -यं, असान्त्वनीयः -या -यं, अनाराध्यः -ध्या -ध्यं, अप्रसाद्यः -द्या -द्यं,दुःखेन शाम्यः -म्या -म्यं or आराध्यः -ध्या -ध्यं. —
(Constant in ha- tred) दीर्घद्वेषी -षिणी -षि (न्), अतिद्वेषी &c.;
‘implacable hatred,’ दीर्घद्वेषः, बद्धवैरं.
Site Search
Input language: