एकः कल्पितः पर्वतः यस्य पृष्ठतः गतः सूर्यः अस्तङ्गतः इति गण्यते।
Ex. अस्ताचलं गम्यमानः रविः मन्दं मन्दं ज्योतिहीनः भवति।
ONTOLOGY:
काल्पनिक वस्तु (Imaginary) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅস্তাচল
gujઅસ્તાચલ
hinअस्ताचल
kokअस्ताचल
marअस्ताचल
oriଅସ୍ତାଚଳ
panਅਸਤਾਚਲ
urdمغربی پہاڑ , استاچل