Dictionaries | References

आचार्यः

   
Script: Devanagari

आचार्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उपनयनसंस्कारस्य समये यः बटवे गायत्रीमन्त्रम् उपदिशति।   Ex. बालकस्य कर्णे गायत्रीमन्त्रम् उक्त्वा आचार्येण स्वस्थानं गृहीतम्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benআচার্যমশাই
hinआचार्य
kasآچاریہٕ جی
kokभट
oriଆଚାର୍ଯ୍ୟ
urdآچاریہ
 noun  गुरुब्राह्मणादीनां कृते आदरसूचकं सम्बोधनम्।   Ex. एषः आचार्यः स्वस्य भोजनं स्वयमेव पचति।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आर्यः
Wordnet:
benমহারাজ
kokम्हाराज
malമഹാത്മന്
mniꯑꯩꯒꯌ꯭ꯥ
tamஐயா
telమాహారాజు
urdجناب , محترم , حضرت , حضور
 noun  यः उपनयनं कारयति ।   Ex. आचार्यस्य आगमनेन उपनयनसंस्कारम् आरब्धम् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
उपनेता
 noun  यः वेदं पाठयति ।   Ex. अस्माकम् आचार्यः प्रातःकालस्य सायंकालस्य च चतुर्वादने एव अध्यापयति ।
HYPONYMY:
अतिधन्वा
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
oriଆଚାର୍ଯ୍ୟ
 noun  यः यज्ञादिक्रमान् उपदिशति सः ।   Ex. आचार्येन उक्तेन क्रमेण एव यज्ञविधिः प्रचलति / आचार्यः यज्ञवेद्याः पुरतः उपविश्य मन्त्रपठनं करोति ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasآچاریہٕ
 noun  ब्रह्मसूत्राणां प्रमुखाः भाष्यकाराः ।   Ex. आचार्यः ब्रह्मसूत्राणां गूढरहस्यानि स्पष्तीकृतवान् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  कश्चन उपाधिः ।   Ex. श्रीरामचन्द्रशुक्लः, हजारीप्रसादः इत्यादयः आचार्यः इति उपाधिना सम्मानिताः सन्ति ।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
marआचार्य
   See : अध्यापकः, अध्यापकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP