Dictionaries | References

आनुपूर्वम्

   { ānupūrvam }
Script: Devanagari

आनुपूर्वम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आनुपूर्वम् [ānupūrvam] र्व्यम् [rvyam] र्वी [rvī]   र्व्यम् र्वी [अनुपूर्वस्य भावः ष्यञ् ततो वा ङीषि यलोपः]
   Order, succession, series; देव्या चाख्यातं सर्वमेवानु- पूर्व्याद्वाचा संपूर्णं वायुपुत्रः शशंस [Rām.5.65.28] वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च [Ms.2.41.]
   (In law) The regular order of the castes; षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् [Ms.3.23.]
   (In logic) Conclusion regularly or syllogistically drawn.
-वत्   Having a (definite) order; आनुपूर्व्यवतामेकदेशग्रहणेषु आगमवदन्त्यलोपः स्यात् । [Ms.1.5.1.]

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP