Dictionaries | References

आपराधिकी

   
Script: Devanagari

आपराधिकी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् शास्त्रं यस्मिन् जनाः किमर्थम् अपराधं कुर्वन्ति तथा च तेषां तादृशेः प्रवृत्तेः निरसनं कथं कर्तुं शक्यते इत्यादीनां विषयानां विवेचनं भवति।   Ex. शेखरः आपराधिकीं पठति।
ONTOLOGY:
समाज शास्त्र (Social Sciences)विषय ज्ञान (Logos)संज्ञा (Noun)
Wordnet:
asmঅপৰাধবিজ্ঞান
bdदाय बिगियान
benঅপরাধবিজ্ঞান
gujઅપરાધવિજ્ઞાન
hinअपराधविज्ञान
kanಅಪರಾಧದ ವೈಜ್ಞಾನಿಕ ಅಧ್ಯಯನ
kasکِرٛمِنولاجی
kokगुन्यांवविज्ञान
malക്രിമിനോളജി
marगुन्हेशास्त्र
mniꯃꯔꯥꯜ꯭ꯊꯤꯖꯤꯟ ꯍꯨꯝꯖꯤꯟꯕꯒꯤ꯭ꯃꯍꯩ
nepअपराध विज्ञान
oriଅପରାଧ ବିଜ୍ଞାନ
panਕਨੂੰਨ ਵਿਗਿਆਨ
tamகுற்றவியல்
telనేరశాస్త్రం
urdعلم جرائم , جرمّیات

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP