Dictionaries | References

आप्लावग्रस्त

   
Script: Devanagari

आप्लावग्रस्त

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः आप्लावेन ग्रस्तः।   Ex. मन्त्रिणा आप्लावग्रस्तस्य क्षेत्रस्य अभ्यागमः कृतः।
MODIFIES NOUN:
स्थलम् मनुष्यः
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
SYNONYM:
आप्लावपीडित
Wordnet:
asmবানপীড়িত
bdदैबाना लोमनाय
benবন্যাপীড়িত
gujપૂરગ્રસ્ત
hinबाढ़ग्रस्त
kanಬರಪೀಡಿತ
kasسٔہلاب سۭتۍ مُتٲثِر
kokहुंवारग्रस्त
malവെള്ളപൊക്കബാധിത
mniꯏꯆꯥꯎꯅꯡꯂꯕ
nepबाढग्रस्त
oriବନ୍ୟାଗ୍ରସ୍ତ
panਹੜ੍ਹਪੀੜਤ
tamவெள்ளத்தால் பாதிக்கப்பட்ட
telకరువుతోపీడింపబడిన
urdسیلاب زدہ
 adjective  यः आप्लावेन ग्रस्तः।   Ex. शासनं आप्लावग्रस्तान् जनान् साहाय्यं यच्छति।
MODIFIES NOUN:
प्राणी
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
Wordnet:
bdबानायाव खहा जानाय
gujપૂર પિડિત
hinबाढ़ पीड़ित
kanಪ್ರವಾಹ ಪೀಡಿತ
kasسٔہلاب لَد
kokहुंवारग्रस्त
malവെള്ളപ്പൊക്കദുരിതബാധിതരായ
marपूरग्रस्त
mniꯏꯁꯤꯡ ꯏꯆꯥꯎꯅ꯭ꯁꯣꯛꯍꯜꯂꯕ
nepबाढ पीडित
panਹੜ੍ਹ ਪੀੜਤ
tamவெள்ளத்தால் பாதிக்கப்பட்ட
telకరువుతో పీడింపబడిన
urdسیلاب زدہ , سیلاب کےشکار

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP