सङ्कररागविशेषः।
Ex. श्रोतॄणाम् अभ्यर्थनानुसारेण पण्डितवर्यः आभीरनटरागं श्रावितवान्।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benআভীরনট
gujઆભીરનટ
hinआभीरनट
kasأبِھرَنٹ
kokआभीरनट
malആഭീര്നട രാഗം
marआभीरनट
oriଆଭୀରନଟ
panਆਭੀਰਨਟ
tamஆபிர்நட்
telఅభీరనట్ రాగం
urdآبھیر نٹ