Dictionaries | References

आवासवत्

   
Script: Devanagari

आवासवत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यस्य स्वं गृहम् अस्ति।   Ex. अस्मिन् ग्रामे सर्वे जनाः आवासवन्तः सन्ति।
MODIFIES NOUN:
मनुष्यः
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
गृहवत् आवासिक
Wordnet:
asmঘৰ বাৰী থকা
bdन बां
benগৃহবাসী
gujઘરબારી
hinआवासिक
kanವಾಸದ ಮನೆ
kasگَربارٕ وول
malവീടുള്ള
marघर असलेला
mniꯌꯨꯝ ꯀꯩ꯭ꯂꯤꯡꯕ
nepआवासयुक्त
oriଆବାସଯୁକ୍ତ
panਘਰਬਾਰੀ
tamஇருப்பிடமுள்ள
telఆవాసయుక్తమైన
urdگھر باری , صاحب مکان

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP