अन्यस्य आश्रये स्थित्वा कार्यादिकं क्रियमाणः।
Ex. सः राजसभायाः आश्रयी कविः आसीत्।
MODIFIES NOUN:
वस्तुः मनुष्यः
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
benআশ্রয়ী
gujઆશ્રયી
kanಆಶ್ರಯದಲ್ಲಿರುವ
kasپناہَس منٛز روزَن وول
panਆਸਰਾ ਲੈਣ ਵਾਲਾ
tamவீற்றிருக்கிற
telనివసించిన
urdزیر نگرانی , ماتحت