क्रुरतापूर्वकं कृता चिकित्सा यस्यां रुग्णस्य शारीरिककष्टानां विषयकः विचारः नास्ति ।
Ex. नैकेषु ग्रामेषु नैकाः जनाः अधुनापि आसुरीचिकित्सायाः लक्षं भवन्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benআসুরী চিকিত্সা
gujઆસુરીચિકિત્સા
marआसुरी चिकित्सा
oriଆସୁରୀ ଚିକିତ୍ସା
urdوحشیانہ علاج