विवाहस्य अष्टप्रकारेषु एकः यस्मिन् वरः कन्यायाः पितृभ्यां कन्यां प्रतियच्छति धनात्।
Ex. पौराणिककाले आसुर विवाहः प्रचलितः आसीत्।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benআসুরী বিবাহ
gujઆસુરવિવાહ
hinआसुर विवाह
kanಅಸುರ ವಿವಾಹ
kasاَسُر خانٛدَر
kokआसूर विवाह
malആസുര വിവാഹം
marआसुरविवाह
oriଆସୁର ବିବାହ
panਆਸੁਰ ਵਿਆਹ
tamஆசூர் விவாகம்
telరాక్షస వివాహం
urdآسوری شادی